Original

स तं निर्भिद्य तेनास्तः सायकः सशरावरम् ।विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥ ५० ॥

Segmented

स तम् निर्भिद्य तेन अस्तः सायकः स शरावरम् विवेश वसुधाम् भित्त्वा श्वसन् बिलम् इव उरगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
अस्तः अस् pos=va,g=m,c=1,n=s,f=part
सायकः सायक pos=n,g=m,c=1,n=s
pos=i
शरावरम् शरावर pos=n,g=m,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
बिलम् बिल pos=n,g=n,c=2,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s