Original

स हि भीमो रथश्चास्य हयाः सूतश्च मारिष ।संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ॥ ५ ॥

Segmented

स हि भीमो रथः च अस्य हयाः सूतः च मारिष संवृता द्रोणपुत्रेण पावक-अन्तर्गताः अभवन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
भीमो भीम pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हयाः हय pos=n,g=m,c=1,n=p
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
संवृता संवृ pos=va,g=m,c=1,n=p,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
पावक पावक pos=n,comp=y
अन्तर्गताः अन्तर्गम् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan