Original

एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् ।व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥ ४९ ॥

Segmented

एवम् उक्त्वा अर्क-रश्मि-आभम् सु पर्वानम् शर-उत्तमम् व्यसृजत् सात्वते द्रौणिः वज्रम् वृत्रे यथा हरिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
सु सु pos=i
पर्वानम् पर्वन् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सात्वते सात्वत pos=n,g=m,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s
वृत्रे वृत्र pos=n,g=m,c=7,n=s
यथा यथा pos=i
हरिः हरि pos=n,g=m,c=1,n=s