Original

शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः ।न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥ ४८ ॥

Segmented

शैनेयैः अभ्यवपत्तिम् ते जानामि आचार्य-घातिनः न तु एनम् त्रास्यसि मया ग्रस्तम् आत्मानम् एव च

Analysis

Word Lemma Parse
शैनेयैः शैनेय pos=n,g=m,c=8,n=s
अभ्यवपत्तिम् अभ्यवपत्ति pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
आचार्य आचार्य pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रास्यसि त्रा pos=v,p=2,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i