Original

सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः ।युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥ ४७ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः नाना लिङ्गैः अमर्षणः युयुधानेन वै द्रौणिः प्रहसन् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
वै वै pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan