Original

अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् ।विंशत्या पुनराहत्य नानारूपैरमर्षणम् ।विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥ ४६ ॥

Segmented

अष्टभिः निशितैः च एव सो ऽश्वत्थामानम् आर्दयत् विंशत्या पुनः आहत्य नाना रूपैः अमर्षणम् विव्याध च तथा सूतम् चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
विंशत्या विंशति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
आहत्य आहन् pos=vi
नाना नाना pos=i
रूपैः रूप pos=n,g=m,c=3,n=p
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
तथा तथा pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p