Original

दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् ।शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ॥ ४५ ॥

Segmented

दृष्ट्वा च विमुखान् योधान् धृष्टद्युम्नम् च पीडितम् शैनेयो ऽचोदयत् तूर्णम् रणम् द्रौणि-रथम् प्रति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
विमुखान् विमुख pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
शैनेयो शैनेय pos=n,g=m,c=1,n=s
ऽचोदयत् चोदय् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
रणम् रण pos=n,g=m,c=2,n=s
द्रौणि द्रौणि pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i