Original

प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते ।संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ॥ ४४ ॥

Segmented

सम्भ्रम्-रूपम् आर्तम् च शर-वर्ष-परिक्षतम्

Analysis

Word Lemma Parse
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
आर्तम् आर्त pos=a,g=n,c=1,n=s
pos=i
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
परिक्षतम् परिक्षन् pos=va,g=n,c=1,n=s,f=part