Original

व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे ।तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ॥ ४३ ॥

Segmented

व्यश्व-सूत-रथम् च एनम् द्रौणि चक्रे महा-आहवे तस्य च अनुचरान् सर्वान् क्रुद्धः प्राच्छादयत् शरैः

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p