Original

द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके ।छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥ ४२ ॥

Segmented

द्वाभ्याम् च सु विकृष्टाभ्याम् क्षुराभ्याम् ध्वज-कार्मुके छित्त्वा पाञ्चाल-राजस्य द्रौणिः अन्यैः समार्दयत्

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
pos=i
सु सु pos=i
विकृष्टाभ्याम् विकृष् pos=va,g=m,c=3,n=d,f=part
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
ध्वज ध्वज pos=n,comp=y
कार्मुके कार्मुक pos=n,g=n,c=2,n=d
छित्त्वा छिद् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan