Original

तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः ।विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥ ४१ ॥

Segmented

तम् द्रौणिः समरे क्रुद्धः छादयामास पत्रिभिः विव्याध च एनम् दशभिः पितुः वधम् अनुस्मरन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
छादयामास छादय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part