Original

ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि ।अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ॥ ४० ॥

Segmented

ततो बाण-मयम् वर्षम् द्रोणपुत्रस्य मूर्धनि अवासृजद् अमेय-आत्मा पाञ्चाल्यो रथिनाम् वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=n,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
अवासृजद् अवसृज् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s