Original

यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति ।समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥ ४ ॥

Segmented

यथा रात्रि-क्षये राजञ् ज्योतींषि अस्त-गिरिम् प्रति समापेतुः तथा बाणा भीमसेन-रथम् प्रति

Analysis

Word Lemma Parse
यथा यथा pos=i
रात्रि रात्रि pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
अस्त अस्त pos=n,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
समापेतुः समापत् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
बाणा बाण pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i