Original

पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः ।द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ॥ ३९ ॥

Segmented

पार्षतः तु बली राजन् कृतास्त्रः कृत-निश्रमः द्रौणिम् एव अभिदुद्राव कृत्वा मृत्युम् निवर्तनम्

Analysis

Word Lemma Parse
पार्षतः पार्षत pos=n,g=m,c=1,n=s
तु तु pos=i
बली बलिन् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
निश्रमः निश्रम pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s