Original

विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् ।आददत्सर्वलोकस्य प्राणानिव महारणे ॥ ३८ ॥

Segmented

विद्ध्वा विद्ध्वा अनदत् द्रौणिः कम्पयन्न् इव मेदिनीम् आददत् सर्व-लोकस्य प्राणान् इव महा-रणे

Analysis

Word Lemma Parse
विद्ध्वा व्यध् pos=vi
विद्ध्वा व्यध् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
आददत् आदा pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s