Original

सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः ।हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥ ३७ ॥

Segmented

सारथिम् च अस्य विंशत्या स्वर्ण-पुङ्खैः शिला-शितैः हयान् च चतुरो अविध्यत् चतुर्भिः निशितैः शरैः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विंशत्या विंशति pos=n,g=f,c=3,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
हयान् हय pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p