Original

धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् ।द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥ ३६ ॥

Segmented

धृष्टद्युम्नः ततस् राजञ् ज्वलन्तम् इव पावकम् द्रोणपुत्रम् त्रिषष्ट्या तु राजन् विव्याध पत्रिणाम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
त्रिषष्ट्या त्रिषष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणाम् पत्त्रिन् pos=n,g=m,c=6,n=p