Original

अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः ।पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ॥ ३५ ॥

Segmented

अभिद्रुत्य च विंशत्या क्षुद्रकाणाम् नर-ऋषभः पञ्चभिः च अति वेगेन विव्याध पुरुष-ऋषभम्

Analysis

Word Lemma Parse
अभिद्रुत्य अभिद्रु pos=vi
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=f,c=3,n=p
pos=i
अति अति pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s