Original

संजय उवाच ।जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः ।सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ॥ ३४ ॥

Segmented

संजय उवाच जानन् पितुः स निधनम् सिंह-लाङ्गूल-केतनः स क्रोधः भयम् उत्सृज्य अभिदुद्राव पार्षतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
सिंह सिंह pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
केतनः केतन pos=n,g=m,c=1,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
पार्षतम् पार्षत pos=n,g=m,c=2,n=s