Original

दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान् ।नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥ ३३ ॥

Segmented

दृष्ट्वा पार्थान् च संग्रामे युद्धाय समवस्थितान् नारायण-अस्त्र-निर्मुक्तान् चरतः पृतना-मुखे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितान् समवस्था pos=va,g=m,c=2,n=p,f=part
नारायण नारायण pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
निर्मुक्तान् निर्मुच् pos=va,g=m,c=2,n=p,f=part
चरतः चर् pos=va,g=m,c=2,n=p,f=part
पृतना पृतना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s