Original

धृतराष्ट्र उवाच ।तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते ।तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥ ३२ ॥

Segmented

धृतराष्ट्र उवाच तथा दुर्योधनेन उक्तवान् द्रौणिः किम् अकरोत् पुनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i