Original

त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा ।इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ॥ ३१ ॥

Segmented

त्वयि हि अस्त्राणि दिव्यानि यथा स्युः त्र्यम्बके तथा इच्छतो न हि ते मुच्येत् क्रुद्धस्य अपि पुरंदरः

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
हि हि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
यथा यथा pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
त्र्यम्बके त्र्यम्बक pos=n,g=m,c=7,n=s
तथा तथा pos=i
इच्छतो इष् pos=va,g=m,c=6,n=s,f=part
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुच्येत् मुच् pos=v,p=3,n=s,l=vidhilin
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s