Original

दुर्योधन उवाच ।आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते ।अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥ ३० ॥

Segmented

दुर्योधन उवाच आचार्य-पुत्र यदि एतत् द्विः अस्त्रम् न प्रयुज्यते अन्यैः गुरु-घ्नाः वध्यन्ताम् अस्त्रैः अस्त्र-विदाम् वर

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्य आचार्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
द्विः द्विस् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
प्रयुज्यते प्रयुज् pos=v,p=3,n=s,l=lat
अन्यैः अन्य pos=n,g=m,c=3,n=p
गुरु गुरु pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
वध्यन्ताम् वध् pos=v,p=3,n=p,l=lot
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s