Original

साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः ।अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥ ३ ॥

Segmented

स अश्व-सूत-रथः भीमो द्रोणपुत्र-अस्त्र-संवृतः अग्नौ अग्निः इव न्यस्तो ज्वाला-माली सु दुर्दृशः

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
न्यस्तो न्यस् pos=va,g=m,c=1,n=s,f=part
ज्वाला ज्वाला pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
सु सु pos=i
दुर्दृशः दुर्दृश pos=a,g=m,c=1,n=s