Original

पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः ।निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ॥ २९ ॥

Segmented

पराजयो वा मृत्युः वा श्रेयो मृत्युः न निर्जयः निर्जिताः च अरयः हि एते शस्त्र-उत्सर्गात् मृत-उपमाः

Analysis

Word Lemma Parse
पराजयो पराजय pos=n,g=m,c=1,n=s
वा वा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
वा वा pos=i
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
निर्जयः निर्जय pos=n,g=m,c=1,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
अरयः अरि pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
उत्सर्गात् उत्सर्ग pos=n,g=m,c=5,n=s
मृत मृ pos=va,comp=y,f=part
उपमाः उपम pos=a,g=m,c=1,n=p