Original

एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् ।अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप ॥ २८ ॥

Segmented

एष च अस्त्र-प्रतीघातम् वासुदेवः प्रयुक्तवान् अन्यथा विहितः संख्ये वधः शत्रोः जनाधिप

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
प्रतीघातम् प्रतीघात pos=n,g=m,c=2,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part
अन्यथा अन्यथा pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
वधः वध pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s