Original

नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते ।आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ॥ २७ ॥

Segmented

न एतत् आवर्तते राजन्न् अस्त्रम् द्विः न उपपद्यते आवर्तय् निहन्ति एतत् प्रयोक्तारम् न संशयः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
द्विः द्विस् pos=i
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
आवर्तय् आवर्तय् pos=va,g=m,c=1,n=s,f=part
निहन्ति निहन् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
प्रयोक्तारम् प्रयोक्तृ pos=n,g=m,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s