Original

अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष ।सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ॥ २६ ॥

Segmented

अश्वत्थामा तथा उक्तवान् तु तव पुत्रेण मारिष सु दीनम् अभिनिःश्वस्य राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
सु सु pos=i
दीनम् दीन pos=a,g=n,c=2,n=s
अभिनिःश्वस्य अभिनिःश्वस् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan