Original

अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय ।व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ॥ २५ ॥

Segmented

अश्वत्थामन् पुनः शीघ्रम् अस्त्रम् एतत् प्रयोजय व्यवस्थिता हि पाञ्चालाः पुनः एव जय-एषिणः

Analysis

Word Lemma Parse
अश्वत्थामन् अश्वत्थामन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
शीघ्रम् शीघ्रम् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रयोजय प्रयोजय् pos=v,p=2,n=s,l=lot
व्यवस्थिता व्यवस्था pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p