Original

हतशेषं बलं तत्र पाण्डवानामतिष्ठत ।अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ॥ २३ ॥

Segmented

हत-शेषम् बलम् तत्र पाण्डवानाम् अतिष्ठत अस्त्र-व्युपरमात् हृष्टम् तव पुत्र-जिघांसया

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शेषम् शेष pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
अस्त्र अस्त्र pos=n,comp=y
व्युपरमात् व्युपरम pos=n,g=m,c=5,n=s
हृष्टम् हृष् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s