Original

व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत ।बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥ २२ ॥

Segmented

व्यपोढे च ततो घोरे तस्मिन् तेजसि भारत बभौ भीमो निशा-अपाये धीमान् सूर्य इव उदितः

Analysis

Word Lemma Parse
व्यपोढे व्यपोह् pos=va,g=n,c=7,n=s,f=part
pos=i
ततो ततस् pos=i
घोरे घोर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
बभौ भा pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
निशा निशा pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part