Original

प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः ।वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ॥ २१ ॥

Segmented

प्रववुः च शिवा वाताः प्रशान्ता मृग-पक्षिणः वाहनानि च हृष्टानि योधाः च मनुज-ईश्वर

Analysis

Word Lemma Parse
प्रववुः प्रवा pos=v,p=3,n=p,l=lit
pos=i
शिवा शिव pos=a,g=m,c=1,n=p
वाताः वात pos=n,g=m,c=1,n=p
प्रशान्ता प्रशम् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
हृष्टानि हृष् pos=va,g=n,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
pos=i
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s