Original

तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे ।बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥ २० ॥

Segmented

तस्मिन् प्रशान्ते विधिना तदा तेजसि दुःसहे बभूवुः विमलाः सर्वा दिशः प्रदिश एव च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रशान्ते प्रशम् pos=va,g=n,c=7,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
तदा तदा pos=i
तेजसि तेजस् pos=n,g=n,c=7,n=s
दुःसहे दुःसह pos=a,g=n,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
विमलाः विमल pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
प्रदिश प्रदिश् pos=n,g=f,c=1,n=p
एव एव pos=i
pos=i