Original

नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् ।अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥ २ ॥

Segmented

न अलक्षयत तम् कश्चिद् वारुण-अस्त्रेण संवृतम् अर्जुनस्य लघु-त्वात् च संवृत-त्वात् च तेजसः

Analysis

Word Lemma Parse
pos=i
अलक्षयत लक्षय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वारुण वारुण pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
लघु लघु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
संवृत संवृ pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
तेजसः तेजस् pos=n,g=n,c=6,n=s