Original

यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि ।ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥ १९ ॥

Segmented

यदा अपकृष्टवान् स रथात् न्यासितः च आयुधम् भुवि ततो नारायण-अस्त्रम् तत् प्रशान्तम् शत्रु-तापनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
अपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
न्यासितः न्यासय् pos=va,g=m,c=1,n=s,f=part
pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
ततो ततस् pos=i
नारायण नारायण pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=n,c=1,n=s