Original

एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् ।निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥ १८ ॥

Segmented

एवम् उक्त्वा ततः कृष्णो रथाद् भूमिम् अपातयत् निःश्वसन्तम् यथा नागम् क्रोध-संरक्त-लोचनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनम् लोचन pos=n,g=m,c=2,n=s