Original

रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः ।तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥ १७ ॥

Segmented

रथेभ्यः तु अवतीर्णाः तु सर्व एव स्म तावकाः तस्मात् त्वम् अपि कौन्तेय रथात् तूर्णम् अपाक्रम

Analysis

Word Lemma Parse
रथेभ्यः रथ pos=n,g=m,c=5,n=p
तु तु pos=i
अवतीर्णाः अवतृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
स्म स्म pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अपाक्रम अपाक्रम् pos=v,p=2,n=s,l=lot