Original

अपकृष्यमाणः कौन्तेयो नदत्येव महारथः ।वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ॥ १४ ॥

Segmented

अपकृष्यमाणः कौन्तेयो नदति एव महा-रथः वर्धते च एव तद् घोरम् द्रौणेः अस्त्रम् सु दुर्जयम्

Analysis

Word Lemma Parse
अपकृष्यमाणः अपकृष् pos=va,g=m,c=1,n=s,f=part
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
नदति नद् pos=v,p=3,n=s,l=lat
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=n,c=1,n=s