Original

ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च ।नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥ १३ ॥

Segmented

ततस् चकृषतुः भीमम् तस्य सर्व-आयुधानि च नारायण-अस्त्र-शान्ति-अर्थम् नर-नारायणौ बलात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चकृषतुः कृष् pos=v,p=3,n=d,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
नारायण नारायण pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
बलात् बल pos=n,g=n,c=5,n=s