Original

न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः ।वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥ १२ ॥

Segmented

न्यस्त-शस्त्रौ ततस् तौ तु न अदहत् अस्त्र-जः ऽनलः वारुण-अस्त्र-प्रयोगात् च वीर्यवत्-त्वात् च कृष्णयोः

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रौ शस्त्र pos=n,g=m,c=2,n=d
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
pos=i
अदहत् दह् pos=v,p=3,n=s,l=lan
अस्त्र अस्त्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s
वारुण वारुण pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रयोगात् प्रयोग pos=n,g=m,c=5,n=s
pos=i
वीर्यवत् वीर्यवत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d