Original

ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम् ।विगाह्य तौ सुबलिनौ माययाविशतां तदा ॥ ११ ॥

Segmented

ततस् तत् द्रोणपुत्रस्य तेजो अस्त्र-बल-संभवम् विगाह्य तौ सु बलिनः मायया आविशताम् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s
विगाह्य विगाह् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
सु सु pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=d
मायया माया pos=n,g=f,c=3,n=s
आविशताम् आविश् pos=v,p=3,n=d,l=lan
तदा तदा pos=i