Original

अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती ।अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥ १० ॥

Segmented

अर्जुनो वासुदेवः च त्वरमाणौ महा-द्युति अवप्लुत्य रथाद् वीरौ भीमम् आद्रवताम् ततः

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
त्वरमाणौ त्वर् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
अवप्लुत्य अवप्लु pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
भीमम् भीम pos=n,g=m,c=2,n=s
आद्रवताम् आद्रु pos=v,p=3,n=d,l=lan
ततः ततस् pos=i