Original

संजय उवाच ।भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः ।तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥ १ ॥

Segmented

संजय उवाच भीमसेनम् समाकीर्णम् दृष्ट्वा अस्त्रेण धनंजयः तेजसः प्रतिघात-अर्थम् वारुणेन समावृणोत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वारुणेन वारुण pos=a,g=n,c=3,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan