Original

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् ।सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥ ८ ॥

Segmented

तत् श्रुत्वा तव पुत्रः तु वाहिनीम् पर्यवर्तयत् सिंहनादेन महता व्यपोह्य सु महत् भयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
पर्यवर्तयत् परिवर्तय् pos=v,p=3,n=s,l=lan
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
व्यपोह्य व्यपोह् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s