Original

सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे ।सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ॥ ७ ॥

Segmented

सर्वान् एतान् हनिष्यामि यदि योत्स्यन्ति माम् रणे सत्यम् ते प्रतिजानामि परावर्तय वाहिनीम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
परावर्तय परावर्तय् pos=v,p=2,n=s,l=lot
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s