Original

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च ।तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥ ६० ॥

Segmented

तेषु निक्षिप्त-शस्त्रेषु वाहनेभ्यः च्युतेषु च तद् अस्त्र-वीर्यम् विपुलम् भीम-मूर्ध्नि अथ अपतत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
शस्त्रेषु शस्त्र pos=n,g=m,c=7,n=p
वाहनेभ्यः वाहन pos=n,g=n,c=5,n=p
च्युतेषु च्यु pos=va,g=m,c=7,n=p,f=part
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
भीम भीम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अथ अथ pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan