Original

तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम् ।विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ॥ ६ ॥

Segmented

तस्मात् संपश्यतः तस्य द्रावयिष्यामि वाहिनीम् विद्राव्य सत्यम् हन्तास्मि पापम् पाञ्चाल्यम् एव तु

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
संपश्यतः संपश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
द्रावयिष्यामि द्रावय् pos=v,p=1,n=s,l=lrt
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
विद्राव्य विद्रावय् pos=vi
सत्यम् सत्य pos=n,g=n,c=1,n=s
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
पापम् पाप pos=a,g=m,c=2,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
एव एव pos=i
तु तु pos=i