Original

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले ।अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥ ५९ ॥

Segmented

ततः शस्त्राणि ते सर्वे समुत्सृज्य मही-तले अवारोहन् रथेभ्यः च हस्ति-अश्वेभ्यः च सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुत्सृज्य समुत्सृज् pos=vi
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अवारोहन् अवरुह् pos=v,p=3,n=p,l=lan
रथेभ्यः रथ pos=n,g=m,c=5,n=p
pos=i
हस्ति हस्तिन् pos=n,comp=y
अश्वेभ्यः अश्व pos=n,g=m,c=5,n=p
pos=i
सर्वशः सर्वशस् pos=i