Original

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् ।पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥ ५८ ॥

Segmented

विवर्धमानम् आलक्ष्य तद् अस्त्रम् भीम-विक्रमम् पाण्डु-सैन्यम् ऋते भीमम् सु महत् भयम् आविशत्

Analysis

Word Lemma Parse
विवर्धमानम् विवृध् pos=va,g=n,c=2,n=s,f=part
आलक्ष्य आलक्षय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भीम भीम pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan