Original

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति ।अवर्धत महाराज यथाग्निरनिलोद्धतः ॥ ५७ ॥

Segmented

तद् अस्त्रम् द्रोणपुत्रस्य तस्मिन् प्रतिसमस्यति अवर्धत महा-राज यथा अग्निः अनिल-उद्धतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिसमस्यति प्रतिसमस् pos=va,g=m,c=7,n=s,f=part
अवर्धत वृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अनिल अनिल pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part